Declension table of ?plabiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeplabiṣyamāṇaḥ plabiṣyamāṇau plabiṣyamāṇāḥ
Vocativeplabiṣyamāṇa plabiṣyamāṇau plabiṣyamāṇāḥ
Accusativeplabiṣyamāṇam plabiṣyamāṇau plabiṣyamāṇān
Instrumentalplabiṣyamāṇena plabiṣyamāṇābhyām plabiṣyamāṇaiḥ plabiṣyamāṇebhiḥ
Dativeplabiṣyamāṇāya plabiṣyamāṇābhyām plabiṣyamāṇebhyaḥ
Ablativeplabiṣyamāṇāt plabiṣyamāṇābhyām plabiṣyamāṇebhyaḥ
Genitiveplabiṣyamāṇasya plabiṣyamāṇayoḥ plabiṣyamāṇānām
Locativeplabiṣyamāṇe plabiṣyamāṇayoḥ plabiṣyamāṇeṣu

Compound plabiṣyamāṇa -

Adverb -plabiṣyamāṇam -plabiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria