Declension table of ?plabamāna

Deva

NeuterSingularDualPlural
Nominativeplabamānam plabamāne plabamānāni
Vocativeplabamāna plabamāne plabamānāni
Accusativeplabamānam plabamāne plabamānāni
Instrumentalplabamānena plabamānābhyām plabamānaiḥ
Dativeplabamānāya plabamānābhyām plabamānebhyaḥ
Ablativeplabamānāt plabamānābhyām plabamānebhyaḥ
Genitiveplabamānasya plabamānayoḥ plabamānānām
Locativeplabamāne plabamānayoḥ plabamāneṣu

Compound plabamāna -

Adverb -plabamānam -plabamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria