Declension table of ?piplyuṣī

Deva

FeminineSingularDualPlural
Nominativepiplyuṣī piplyuṣyau piplyuṣyaḥ
Vocativepiplyuṣi piplyuṣyau piplyuṣyaḥ
Accusativepiplyuṣīm piplyuṣyau piplyuṣīḥ
Instrumentalpiplyuṣyā piplyuṣībhyām piplyuṣībhiḥ
Dativepiplyuṣyai piplyuṣībhyām piplyuṣībhyaḥ
Ablativepiplyuṣyāḥ piplyuṣībhyām piplyuṣībhyaḥ
Genitivepiplyuṣyāḥ piplyuṣyoḥ piplyuṣīṇām
Locativepiplyuṣyām piplyuṣyoḥ piplyuṣīṣu

Compound piplyuṣi - piplyuṣī -

Adverb -piplyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria