Declension table of ?pipakṣya

Deva

MasculineSingularDualPlural
Nominativepipakṣyaḥ pipakṣyau pipakṣyāḥ
Vocativepipakṣya pipakṣyau pipakṣyāḥ
Accusativepipakṣyam pipakṣyau pipakṣyān
Instrumentalpipakṣyeṇa pipakṣyābhyām pipakṣyaiḥ pipakṣyebhiḥ
Dativepipakṣyāya pipakṣyābhyām pipakṣyebhyaḥ
Ablativepipakṣyāt pipakṣyābhyām pipakṣyebhyaḥ
Genitivepipakṣyasya pipakṣyayoḥ pipakṣyāṇām
Locativepipakṣye pipakṣyayoḥ pipakṣyeṣu

Compound pipakṣya -

Adverb -pipakṣyam -pipakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria