Declension table of ?pīḍayamānā

Deva

FeminineSingularDualPlural
Nominativepīḍayamānā pīḍayamāne pīḍayamānāḥ
Vocativepīḍayamāne pīḍayamāne pīḍayamānāḥ
Accusativepīḍayamānām pīḍayamāne pīḍayamānāḥ
Instrumentalpīḍayamānayā pīḍayamānābhyām pīḍayamānābhiḥ
Dativepīḍayamānāyai pīḍayamānābhyām pīḍayamānābhyaḥ
Ablativepīḍayamānāyāḥ pīḍayamānābhyām pīḍayamānābhyaḥ
Genitivepīḍayamānāyāḥ pīḍayamānayoḥ pīḍayamānānām
Locativepīḍayamānāyām pīḍayamānayoḥ pīḍayamānāsu

Adverb -pīḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria