Declension table of ?peptavat

Deva

NeuterSingularDualPlural
Nominativepeptavat peptavantī peptavatī peptavanti
Vocativepeptavat peptavantī peptavatī peptavanti
Accusativepeptavat peptavantī peptavatī peptavanti
Instrumentalpeptavatā peptavadbhyām peptavadbhiḥ
Dativepeptavate peptavadbhyām peptavadbhyaḥ
Ablativepeptavataḥ peptavadbhyām peptavadbhyaḥ
Genitivepeptavataḥ peptavatoḥ peptavatām
Locativepeptavati peptavatoḥ peptavatsu

Adverb -peptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria