Declension table of ?pelamāna

Deva

MasculineSingularDualPlural
Nominativepelamānaḥ pelamānau pelamānāḥ
Vocativepelamāna pelamānau pelamānāḥ
Accusativepelamānam pelamānau pelamānān
Instrumentalpelamānena pelamānābhyām pelamānaiḥ pelamānebhiḥ
Dativepelamānāya pelamānābhyām pelamānebhyaḥ
Ablativepelamānāt pelamānābhyām pelamānebhyaḥ
Genitivepelamānasya pelamānayoḥ pelamānānām
Locativepelamāne pelamānayoḥ pelamāneṣu

Compound pelamāna -

Adverb -pelamānam -pelamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria