Declension table of ?pebiṣyat

Deva

MasculineSingularDualPlural
Nominativepebiṣyan pebiṣyantau pebiṣyantaḥ
Vocativepebiṣyan pebiṣyantau pebiṣyantaḥ
Accusativepebiṣyantam pebiṣyantau pebiṣyataḥ
Instrumentalpebiṣyatā pebiṣyadbhyām pebiṣyadbhiḥ
Dativepebiṣyate pebiṣyadbhyām pebiṣyadbhyaḥ
Ablativepebiṣyataḥ pebiṣyadbhyām pebiṣyadbhyaḥ
Genitivepebiṣyataḥ pebiṣyatoḥ pebiṣyatām
Locativepebiṣyati pebiṣyatoḥ pebiṣyatsu

Compound pebiṣyat -

Adverb -pebiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria