Declension table of ?pebiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepebiṣyamāṇam pebiṣyamāṇe pebiṣyamāṇāni
Vocativepebiṣyamāṇa pebiṣyamāṇe pebiṣyamāṇāni
Accusativepebiṣyamāṇam pebiṣyamāṇe pebiṣyamāṇāni
Instrumentalpebiṣyamāṇena pebiṣyamāṇābhyām pebiṣyamāṇaiḥ
Dativepebiṣyamāṇāya pebiṣyamāṇābhyām pebiṣyamāṇebhyaḥ
Ablativepebiṣyamāṇāt pebiṣyamāṇābhyām pebiṣyamāṇebhyaḥ
Genitivepebiṣyamāṇasya pebiṣyamāṇayoḥ pebiṣyamāṇānām
Locativepebiṣyamāṇe pebiṣyamāṇayoḥ pebiṣyamāṇeṣu

Compound pebiṣyamāṇa -

Adverb -pebiṣyamāṇam -pebiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria