सुबन्तावली ?पश्चात्तिर्यक्प्रमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमापश्चात्तिर्यक्प्रमाणम् पश्चात्तिर्यक्प्रमाणे पश्चात्तिर्यक्प्रमाणानि
सम्बोधनम्पश्चात्तिर्यक्प्रमाण पश्चात्तिर्यक्प्रमाणे पश्चात्तिर्यक्प्रमाणानि
द्वितीयापश्चात्तिर्यक्प्रमाणम् पश्चात्तिर्यक्प्रमाणे पश्चात्तिर्यक्प्रमाणानि
तृतीयापश्चात्तिर्यक्प्रमाणेन पश्चात्तिर्यक्प्रमाणाभ्याम् पश्चात्तिर्यक्प्रमाणैः
चतुर्थीपश्चात्तिर्यक्प्रमाणाय पश्चात्तिर्यक्प्रमाणाभ्याम् पश्चात्तिर्यक्प्रमाणेभ्यः
पञ्चमीपश्चात्तिर्यक्प्रमाणात् पश्चात्तिर्यक्प्रमाणाभ्याम् पश्चात्तिर्यक्प्रमाणेभ्यः
षष्ठीपश्चात्तिर्यक्प्रमाणस्य पश्चात्तिर्यक्प्रमाणयोः पश्चात्तिर्यक्प्रमाणानाम्
सप्तमीपश्चात्तिर्यक्प्रमाणे पश्चात्तिर्यक्प्रमाणयोः पश्चात्तिर्यक्प्रमाणेषु

समास पश्चात्तिर्यक्प्रमाण

अव्यय ॰पश्चात्तिर्यक्प्रमाणम् ॰पश्चात्तिर्यक्प्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria