सुबन्तावली ?पश्चाद्बद्धपुरुष

Roma

पुमान्एकद्विबहु
प्रथमापश्चाद्बद्धपुरुषः पश्चाद्बद्धपुरुषौ पश्चाद्बद्धपुरुषाः
सम्बोधनम्पश्चाद्बद्धपुरुष पश्चाद्बद्धपुरुषौ पश्चाद्बद्धपुरुषाः
द्वितीयापश्चाद्बद्धपुरुषम् पश्चाद्बद्धपुरुषौ पश्चाद्बद्धपुरुषान्
तृतीयापश्चाद्बद्धपुरुषेण पश्चाद्बद्धपुरुषाभ्याम् पश्चाद्बद्धपुरुषैः पश्चाद्बद्धपुरुषेभिः
चतुर्थीपश्चाद्बद्धपुरुषाय पश्चाद्बद्धपुरुषाभ्याम् पश्चाद्बद्धपुरुषेभ्यः
पञ्चमीपश्चाद्बद्धपुरुषात् पश्चाद्बद्धपुरुषाभ्याम् पश्चाद्बद्धपुरुषेभ्यः
षष्ठीपश्चाद्बद्धपुरुषस्य पश्चाद्बद्धपुरुषयोः पश्चाद्बद्धपुरुषाणाम्
सप्तमीपश्चाद्बद्धपुरुषे पश्चाद्बद्धपुरुषयोः पश्चाद्बद्धपुरुषेषु

समास पश्चाद्बद्धपुरुष

अव्यय ॰पश्चाद्बद्धपुरुषम् ॰पश्चाद्बद्धपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria