Declension table of ?paśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaśayiṣyamāṇā paśayiṣyamāṇe paśayiṣyamāṇāḥ
Vocativepaśayiṣyamāṇe paśayiṣyamāṇe paśayiṣyamāṇāḥ
Accusativepaśayiṣyamāṇām paśayiṣyamāṇe paśayiṣyamāṇāḥ
Instrumentalpaśayiṣyamāṇayā paśayiṣyamāṇābhyām paśayiṣyamāṇābhiḥ
Dativepaśayiṣyamāṇāyai paśayiṣyamāṇābhyām paśayiṣyamāṇābhyaḥ
Ablativepaśayiṣyamāṇāyāḥ paśayiṣyamāṇābhyām paśayiṣyamāṇābhyaḥ
Genitivepaśayiṣyamāṇāyāḥ paśayiṣyamāṇayoḥ paśayiṣyamāṇānām
Locativepaśayiṣyamāṇāyām paśayiṣyamāṇayoḥ paśayiṣyamāṇāsu

Adverb -paśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria