सुबन्तावली ?पौतिमाष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमापौतिमाष्यायणी पौतिमाष्यायण्यौ पौतिमाष्यायण्यः
सम्बोधनम्पौतिमाष्यायणि पौतिमाष्यायण्यौ पौतिमाष्यायण्यः
द्वितीयापौतिमाष्यायणीम् पौतिमाष्यायण्यौ पौतिमाष्यायणीः
तृतीयापौतिमाष्यायण्या पौतिमाष्यायणीभ्याम् पौतिमाष्यायणीभिः
चतुर्थीपौतिमाष्यायण्यै पौतिमाष्यायणीभ्याम् पौतिमाष्यायणीभ्यः
पञ्चमीपौतिमाष्यायण्याः पौतिमाष्यायणीभ्याम् पौतिमाष्यायणीभ्यः
षष्ठीपौतिमाष्यायण्याः पौतिमाष्यायण्योः पौतिमाष्यायणीनाम्
सप्तमीपौतिमाष्यायण्याम् पौतिमाष्यायण्योः पौतिमाष्यायणीषु

समास पौतिमाष्यायणि पौतिमाष्यायणी

अव्यय ॰पौतिमाष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria