सुबन्तावली ?पौरस्त्यपवन

Roma

पुमान्एकद्विबहु
प्रथमापौरस्त्यपवनः पौरस्त्यपवनौ पौरस्त्यपवनाः
सम्बोधनम्पौरस्त्यपवन पौरस्त्यपवनौ पौरस्त्यपवनाः
द्वितीयापौरस्त्यपवनम् पौरस्त्यपवनौ पौरस्त्यपवनान्
तृतीयापौरस्त्यपवनेन पौरस्त्यपवनाभ्याम् पौरस्त्यपवनैः पौरस्त्यपवनेभिः
चतुर्थीपौरस्त्यपवनाय पौरस्त्यपवनाभ्याम् पौरस्त्यपवनेभ्यः
पञ्चमीपौरस्त्यपवनात् पौरस्त्यपवनाभ्याम् पौरस्त्यपवनेभ्यः
षष्ठीपौरस्त्यपवनस्य पौरस्त्यपवनयोः पौरस्त्यपवनानाम्
सप्तमीपौरस्त्यपवने पौरस्त्यपवनयोः पौरस्त्यपवनेषु

समास पौरस्त्यपवन

अव्यय ॰पौरस्त्यपवनम् ॰पौरस्त्यपवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria