Declension table of ?pasya

Deva

MasculineSingularDualPlural
Nominativepasyaḥ pasyau pasyāḥ
Vocativepasya pasyau pasyāḥ
Accusativepasyam pasyau pasyān
Instrumentalpasyena pasyābhyām pasyaiḥ pasyebhiḥ
Dativepasyāya pasyābhyām pasyebhyaḥ
Ablativepasyāt pasyābhyām pasyebhyaḥ
Genitivepasyasya pasyayoḥ pasyānām
Locativepasye pasyayoḥ pasyeṣu

Compound pasya -

Adverb -pasyam -pasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria