Declension table of ?pasparṣvas

Deva

MasculineSingularDualPlural
Nominativepasparṣvān pasparṣvāṃsau pasparṣvāṃsaḥ
Vocativepasparṣvan pasparṣvāṃsau pasparṣvāṃsaḥ
Accusativepasparṣvāṃsam pasparṣvāṃsau pasparṣuṣaḥ
Instrumentalpasparṣuṣā pasparṣvadbhyām pasparṣvadbhiḥ
Dativepasparṣuṣe pasparṣvadbhyām pasparṣvadbhyaḥ
Ablativepasparṣuṣaḥ pasparṣvadbhyām pasparṣvadbhyaḥ
Genitivepasparṣuṣaḥ pasparṣuṣoḥ pasparṣuṣām
Locativepasparṣuṣi pasparṣuṣoḥ pasparṣvatsu

Compound pasparṣvat -

Adverb -pasparṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria