Declension table of ?pasparṣuṣī

Deva

FeminineSingularDualPlural
Nominativepasparṣuṣī pasparṣuṣyau pasparṣuṣyaḥ
Vocativepasparṣuṣi pasparṣuṣyau pasparṣuṣyaḥ
Accusativepasparṣuṣīm pasparṣuṣyau pasparṣuṣīḥ
Instrumentalpasparṣuṣyā pasparṣuṣībhyām pasparṣuṣībhiḥ
Dativepasparṣuṣyai pasparṣuṣībhyām pasparṣuṣībhyaḥ
Ablativepasparṣuṣyāḥ pasparṣuṣībhyām pasparṣuṣībhyaḥ
Genitivepasparṣuṣyāḥ pasparṣuṣyoḥ pasparṣuṣīṇām
Locativepasparṣuṣyām pasparṣuṣyoḥ pasparṣuṣīṣu

Compound pasparṣuṣi - pasparṣuṣī -

Adverb -pasparṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria