Declension table of ?pasparṣāṇā

Deva

FeminineSingularDualPlural
Nominativepasparṣāṇā pasparṣāṇe pasparṣāṇāḥ
Vocativepasparṣāṇe pasparṣāṇe pasparṣāṇāḥ
Accusativepasparṣāṇām pasparṣāṇe pasparṣāṇāḥ
Instrumentalpasparṣāṇayā pasparṣāṇābhyām pasparṣāṇābhiḥ
Dativepasparṣāṇāyai pasparṣāṇābhyām pasparṣāṇābhyaḥ
Ablativepasparṣāṇāyāḥ pasparṣāṇābhyām pasparṣāṇābhyaḥ
Genitivepasparṣāṇāyāḥ pasparṣāṇayoḥ pasparṣāṇānām
Locativepasparṣāṇāyām pasparṣāṇayoḥ pasparṣāṇāsu

Adverb -pasparṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria