Declension table of ?paspandānā

Deva

FeminineSingularDualPlural
Nominativepaspandānā paspandāne paspandānāḥ
Vocativepaspandāne paspandāne paspandānāḥ
Accusativepaspandānām paspandāne paspandānāḥ
Instrumentalpaspandānayā paspandānābhyām paspandānābhiḥ
Dativepaspandānāyai paspandānābhyām paspandānābhyaḥ
Ablativepaspandānāyāḥ paspandānābhyām paspandānābhyaḥ
Genitivepaspandānāyāḥ paspandānayoḥ paspandānānām
Locativepaspandānāyām paspandānayoḥ paspandānāsu

Adverb -paspandānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria