Declension table of ?paspandāna

Deva

NeuterSingularDualPlural
Nominativepaspandānam paspandāne paspandānāni
Vocativepaspandāna paspandāne paspandānāni
Accusativepaspandānam paspandāne paspandānāni
Instrumentalpaspandānena paspandānābhyām paspandānaiḥ
Dativepaspandānāya paspandānābhyām paspandānebhyaḥ
Ablativepaspandānāt paspandānābhyām paspandānebhyaḥ
Genitivepaspandānasya paspandānayoḥ paspandānānām
Locativepaspandāne paspandānayoḥ paspandāneṣu

Compound paspandāna -

Adverb -paspandānam -paspandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria