Declension table of ?paspṛśvas

Deva

MasculineSingularDualPlural
Nominativepaspṛśvān paspṛśvāṃsau paspṛśvāṃsaḥ
Vocativepaspṛśvan paspṛśvāṃsau paspṛśvāṃsaḥ
Accusativepaspṛśvāṃsam paspṛśvāṃsau paspṛśuṣaḥ
Instrumentalpaspṛśuṣā paspṛśvadbhyām paspṛśvadbhiḥ
Dativepaspṛśuṣe paspṛśvadbhyām paspṛśvadbhyaḥ
Ablativepaspṛśuṣaḥ paspṛśvadbhyām paspṛśvadbhyaḥ
Genitivepaspṛśuṣaḥ paspṛśuṣoḥ paspṛśuṣām
Locativepaspṛśuṣi paspṛśuṣoḥ paspṛśvatsu

Compound paspṛśvat -

Adverb -paspṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria