Declension table of ?paspṛśāna

Deva

MasculineSingularDualPlural
Nominativepaspṛśānaḥ paspṛśānau paspṛśānāḥ
Vocativepaspṛśāna paspṛśānau paspṛśānāḥ
Accusativepaspṛśānam paspṛśānau paspṛśānān
Instrumentalpaspṛśānena paspṛśānābhyām paspṛśānaiḥ paspṛśānebhiḥ
Dativepaspṛśānāya paspṛśānābhyām paspṛśānebhyaḥ
Ablativepaspṛśānāt paspṛśānābhyām paspṛśānebhyaḥ
Genitivepaspṛśānasya paspṛśānayoḥ paspṛśānānām
Locativepaspṛśāne paspṛśānayoḥ paspṛśāneṣu

Compound paspṛśāna -

Adverb -paspṛśānam -paspṛśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria