Declension table of ?pasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepasiṣyamāṇā pasiṣyamāṇe pasiṣyamāṇāḥ
Vocativepasiṣyamāṇe pasiṣyamāṇe pasiṣyamāṇāḥ
Accusativepasiṣyamāṇām pasiṣyamāṇe pasiṣyamāṇāḥ
Instrumentalpasiṣyamāṇayā pasiṣyamāṇābhyām pasiṣyamāṇābhiḥ
Dativepasiṣyamāṇāyai pasiṣyamāṇābhyām pasiṣyamāṇābhyaḥ
Ablativepasiṣyamāṇāyāḥ pasiṣyamāṇābhyām pasiṣyamāṇābhyaḥ
Genitivepasiṣyamāṇāyāḥ pasiṣyamāṇayoḥ pasiṣyamāṇānām
Locativepasiṣyamāṇāyām pasiṣyamāṇayoḥ pasiṣyamāṇāsu

Adverb -pasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria