Declension table of ?pasayat

Deva

NeuterSingularDualPlural
Nominativepasayat pasayantī pasayatī pasayanti
Vocativepasayat pasayantī pasayatī pasayanti
Accusativepasayat pasayantī pasayatī pasayanti
Instrumentalpasayatā pasayadbhyām pasayadbhiḥ
Dativepasayate pasayadbhyām pasayadbhyaḥ
Ablativepasayataḥ pasayadbhyām pasayadbhyaḥ
Genitivepasayataḥ pasayatoḥ pasayatām
Locativepasayati pasayatoḥ pasayatsu

Adverb -pasayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria