Declension table of ?paryutsukā

Deva

FeminineSingularDualPlural
Nominativeparyutsukā paryutsuke paryutsukāḥ
Vocativeparyutsuke paryutsuke paryutsukāḥ
Accusativeparyutsukām paryutsuke paryutsukāḥ
Instrumentalparyutsukayā paryutsukābhyām paryutsukābhiḥ
Dativeparyutsukāyai paryutsukābhyām paryutsukābhyaḥ
Ablativeparyutsukāyāḥ paryutsukābhyām paryutsukābhyaḥ
Genitiveparyutsukāyāḥ paryutsukayoḥ paryutsukānām
Locativeparyutsukāyām paryutsukayoḥ paryutsukāsu

Adverb -paryutsukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria