सुबन्तावली ?परुषघन

Roma

पुमान्एकद्विबहु
प्रथमापरुषघनः परुषघनौ परुषघनाः
सम्बोधनम्परुषघन परुषघनौ परुषघनाः
द्वितीयापरुषघनम् परुषघनौ परुषघनान्
तृतीयापरुषघनेन परुषघनाभ्याम् परुषघनैः परुषघनेभिः
चतुर्थीपरुषघनाय परुषघनाभ्याम् परुषघनेभ्यः
पञ्चमीपरुषघनात् परुषघनाभ्याम् परुषघनेभ्यः
षष्ठीपरुषघनस्य परुषघनयोः परुषघनानाम्
सप्तमीपरुषघने परुषघनयोः परुषघनेषु

समास परुषघन

अव्यय ॰परुषघनम् ॰परुषघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria