Declension table of ?parthayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparthayiṣyamāṇam parthayiṣyamāṇe parthayiṣyamāṇāni
Vocativeparthayiṣyamāṇa parthayiṣyamāṇe parthayiṣyamāṇāni
Accusativeparthayiṣyamāṇam parthayiṣyamāṇe parthayiṣyamāṇāni
Instrumentalparthayiṣyamāṇena parthayiṣyamāṇābhyām parthayiṣyamāṇaiḥ
Dativeparthayiṣyamāṇāya parthayiṣyamāṇābhyām parthayiṣyamāṇebhyaḥ
Ablativeparthayiṣyamāṇāt parthayiṣyamāṇābhyām parthayiṣyamāṇebhyaḥ
Genitiveparthayiṣyamāṇasya parthayiṣyamāṇayoḥ parthayiṣyamāṇānām
Locativeparthayiṣyamāṇe parthayiṣyamāṇayoḥ parthayiṣyamāṇeṣu

Compound parthayiṣyamāṇa -

Adverb -parthayiṣyamāṇam -parthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria