Declension table of ?parokṣāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeparokṣāyiṣyan parokṣāyiṣyantau parokṣāyiṣyantaḥ
Vocativeparokṣāyiṣyan parokṣāyiṣyantau parokṣāyiṣyantaḥ
Accusativeparokṣāyiṣyantam parokṣāyiṣyantau parokṣāyiṣyataḥ
Instrumentalparokṣāyiṣyatā parokṣāyiṣyadbhyām parokṣāyiṣyadbhiḥ
Dativeparokṣāyiṣyate parokṣāyiṣyadbhyām parokṣāyiṣyadbhyaḥ
Ablativeparokṣāyiṣyataḥ parokṣāyiṣyadbhyām parokṣāyiṣyadbhyaḥ
Genitiveparokṣāyiṣyataḥ parokṣāyiṣyatoḥ parokṣāyiṣyatām
Locativeparokṣāyiṣyati parokṣāyiṣyatoḥ parokṣāyiṣyatsu

Compound parokṣāyiṣyat -

Adverb -parokṣāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria