सुबन्तावली ?परिवेष्ट्रीमत्

Roma

पुमान्एकद्विबहु
प्रथमापरिवेष्ट्रीमान् परिवेष्ट्रीमन्तौ परिवेष्ट्रीमन्तः
सम्बोधनम्परिवेष्ट्रीमन् परिवेष्ट्रीमन्तौ परिवेष्ट्रीमन्तः
द्वितीयापरिवेष्ट्रीमन्तम् परिवेष्ट्रीमन्तौ परिवेष्ट्रीमतः
तृतीयापरिवेष्ट्रीमता परिवेष्ट्रीमद्भ्याम् परिवेष्ट्रीमद्भिः
चतुर्थीपरिवेष्ट्रीमते परिवेष्ट्रीमद्भ्याम् परिवेष्ट्रीमद्भ्यः
पञ्चमीपरिवेष्ट्रीमतः परिवेष्ट्रीमद्भ्याम् परिवेष्ट्रीमद्भ्यः
षष्ठीपरिवेष्ट्रीमतः परिवेष्ट्रीमतोः परिवेष्ट्रीमताम्
सप्तमीपरिवेष्ट्रीमति परिवेष्ट्रीमतोः परिवेष्ट्रीमत्सु

समास परिवेष्ट्रीमत्

अव्यय ॰परिवेष्ट्रीमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria