Declension table of ?parivāhiṇī

Deva

FeminineSingularDualPlural
Nominativeparivāhiṇī parivāhiṇyau parivāhiṇyaḥ
Vocativeparivāhiṇi parivāhiṇyau parivāhiṇyaḥ
Accusativeparivāhiṇīm parivāhiṇyau parivāhiṇīḥ
Instrumentalparivāhiṇyā parivāhiṇībhyām parivāhiṇībhiḥ
Dativeparivāhiṇyai parivāhiṇībhyām parivāhiṇībhyaḥ
Ablativeparivāhiṇyāḥ parivāhiṇībhyām parivāhiṇībhyaḥ
Genitiveparivāhiṇyāḥ parivāhiṇyoḥ parivāhiṇīnām
Locativeparivāhiṇyām parivāhiṇyoḥ parivāhiṇīṣu

Compound parivāhiṇi - parivāhiṇī -

Adverb -parivāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria