सुबन्तावली ?परित्रातव्य

Roma

पुमान्एकद्विबहु
प्रथमापरित्रातव्यः परित्रातव्यौ परित्रातव्याः
सम्बोधनम्परित्रातव्य परित्रातव्यौ परित्रातव्याः
द्वितीयापरित्रातव्यम् परित्रातव्यौ परित्रातव्यान्
तृतीयापरित्रातव्येन परित्रातव्याभ्याम् परित्रातव्यैः परित्रातव्येभिः
चतुर्थीपरित्रातव्याय परित्रातव्याभ्याम् परित्रातव्येभ्यः
पञ्चमीपरित्रातव्यात् परित्रातव्याभ्याम् परित्रातव्येभ्यः
षष्ठीपरित्रातव्यस्य परित्रातव्ययोः परित्रातव्यानाम्
सप्तमीपरित्रातव्ये परित्रातव्ययोः परित्रातव्येषु

समास परित्रातव्य

अव्यय ॰परित्रातव्यम् ॰परित्रातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria