सुबन्तावली ?परिसमापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिसमापयितव्यः परिसमापयितव्यौ परिसमापयितव्याः
सम्बोधनम्परिसमापयितव्य परिसमापयितव्यौ परिसमापयितव्याः
द्वितीयापरिसमापयितव्यम् परिसमापयितव्यौ परिसमापयितव्यान्
तृतीयापरिसमापयितव्येन परिसमापयितव्याभ्याम् परिसमापयितव्यैः परिसमापयितव्येभिः
चतुर्थीपरिसमापयितव्याय परिसमापयितव्याभ्याम् परिसमापयितव्येभ्यः
पञ्चमीपरिसमापयितव्यात् परिसमापयितव्याभ्याम् परिसमापयितव्येभ्यः
षष्ठीपरिसमापयितव्यस्य परिसमापयितव्ययोः परिसमापयितव्यानाम्
सप्तमीपरिसमापयितव्ये परिसमापयितव्ययोः परिसमापयितव्येषु

समास परिसमापयितव्य

अव्यय ॰परिसमापयितव्यम् ॰परिसमापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria