Declension table of ?paripluṣṭā

Deva

FeminineSingularDualPlural
Nominativeparipluṣṭā paripluṣṭe paripluṣṭāḥ
Vocativeparipluṣṭe paripluṣṭe paripluṣṭāḥ
Accusativeparipluṣṭām paripluṣṭe paripluṣṭāḥ
Instrumentalparipluṣṭayā paripluṣṭābhyām paripluṣṭābhiḥ
Dativeparipluṣṭāyai paripluṣṭābhyām paripluṣṭābhyaḥ
Ablativeparipluṣṭāyāḥ paripluṣṭābhyām paripluṣṭābhyaḥ
Genitiveparipluṣṭāyāḥ paripluṣṭayoḥ paripluṣṭānām
Locativeparipluṣṭāyām paripluṣṭayoḥ paripluṣṭāsu

Adverb -paripluṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria