सुबन्तावली ?परिक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमापरिक्रान्तिः परिक्रान्ती परिक्रान्तयः
सम्बोधनम्परिक्रान्ते परिक्रान्ती परिक्रान्तयः
द्वितीयापरिक्रान्तिम् परिक्रान्ती परिक्रान्तीः
तृतीयापरिक्रान्त्या परिक्रान्तिभ्याम् परिक्रान्तिभिः
चतुर्थीपरिक्रान्त्यै परिक्रान्तये परिक्रान्तिभ्याम् परिक्रान्तिभ्यः
पञ्चमीपरिक्रान्त्याः परिक्रान्तेः परिक्रान्तिभ्याम् परिक्रान्तिभ्यः
षष्ठीपरिक्रान्त्याः परिक्रान्तेः परिक्रान्त्योः परिक्रान्तीनाम्
सप्तमीपरिक्रान्त्याम् परिक्रान्तौ परिक्रान्त्योः परिक्रान्तिषु

समास परिक्रान्ति

अव्यय ॰परिक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria