Declension table of ?paribhāviṇī

Deva

FeminineSingularDualPlural
Nominativeparibhāviṇī paribhāviṇyau paribhāviṇyaḥ
Vocativeparibhāviṇi paribhāviṇyau paribhāviṇyaḥ
Accusativeparibhāviṇīm paribhāviṇyau paribhāviṇīḥ
Instrumentalparibhāviṇyā paribhāviṇībhyām paribhāviṇībhiḥ
Dativeparibhāviṇyai paribhāviṇībhyām paribhāviṇībhyaḥ
Ablativeparibhāviṇyāḥ paribhāviṇībhyām paribhāviṇībhyaḥ
Genitiveparibhāviṇyāḥ paribhāviṇyoḥ paribhāviṇīnām
Locativeparibhāviṇyām paribhāviṇyoḥ paribhāviṇīṣu

Compound paribhāviṇi - paribhāviṇī -

Adverb -paribhāviṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria