सुबन्तावली ?परशुवन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरशुवनम् परशुवने परशुवनानि
सम्बोधनम्परशुवन परशुवने परशुवनानि
द्वितीयापरशुवनम् परशुवने परशुवनानि
तृतीयापरशुवनेन परशुवनाभ्याम् परशुवनैः
चतुर्थीपरशुवनाय परशुवनाभ्याम् परशुवनेभ्यः
पञ्चमीपरशुवनात् परशुवनाभ्याम् परशुवनेभ्यः
षष्ठीपरशुवनस्य परशुवनयोः परशुवनानाम्
सप्तमीपरशुवने परशुवनयोः परशुवनेषु

समास परशुवन

अव्यय ॰परशुवनम् ॰परशुवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria