Declension table of ?parasthā

Deva

FeminineSingularDualPlural
Nominativeparasthā parasthe parasthāḥ
Vocativeparasthe parasthe parasthāḥ
Accusativeparasthām parasthe parasthāḥ
Instrumentalparasthayā parasthābhyām parasthābhiḥ
Dativeparasthāyai parasthābhyām parasthābhyaḥ
Ablativeparasthāyāḥ parasthābhyām parasthābhyaḥ
Genitiveparasthāyāḥ parasthayoḥ parasthānām
Locativeparasthāyām parasthayoḥ parasthāsu

Adverb -parastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria