सुबन्तावली ?परस्परविबन्धना

Roma

स्त्रीएकद्विबहु
प्रथमापरस्परविबन्धना परस्परविबन्धने परस्परविबन्धनाः
सम्बोधनम्परस्परविबन्धने परस्परविबन्धने परस्परविबन्धनाः
द्वितीयापरस्परविबन्धनाम् परस्परविबन्धने परस्परविबन्धनाः
तृतीयापरस्परविबन्धनया परस्परविबन्धनाभ्याम् परस्परविबन्धनाभिः
चतुर्थीपरस्परविबन्धनायै परस्परविबन्धनाभ्याम् परस्परविबन्धनाभ्यः
पञ्चमीपरस्परविबन्धनायाः परस्परविबन्धनाभ्याम् परस्परविबन्धनाभ्यः
षष्ठीपरस्परविबन्धनायाः परस्परविबन्धनयोः परस्परविबन्धनानाम्
सप्तमीपरस्परविबन्धनायाम् परस्परविबन्धनयोः परस्परविबन्धनासु

अव्यय ॰परस्परविबन्धनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria