सुबन्तावली ?परपुष्टमयी

Roma

स्त्रीएकद्विबहु
प्रथमापरपुष्टमयी परपुष्टमय्यौ परपुष्टमय्यः
सम्बोधनम्परपुष्टमयि परपुष्टमय्यौ परपुष्टमय्यः
द्वितीयापरपुष्टमयीम् परपुष्टमय्यौ परपुष्टमयीः
तृतीयापरपुष्टमय्या परपुष्टमयीभ्याम् परपुष्टमयीभिः
चतुर्थीपरपुष्टमय्यै परपुष्टमयीभ्याम् परपुष्टमयीभ्यः
पञ्चमीपरपुष्टमय्याः परपुष्टमयीभ्याम् परपुष्टमयीभ्यः
षष्ठीपरपुष्टमय्याः परपुष्टमय्योः परपुष्टमयीनाम्
सप्तमीपरपुष्टमय्याम् परपुष्टमय्योः परपुष्टमयीषु

समास परपुष्टमयि परपुष्टमयी

अव्यय ॰परपुष्टमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria