सुबन्तावली ?परपौरवतन्तव

Roma

पुमान्एकद्विबहु
प्रथमापरपौरवतन्तवः परपौरवतन्तवौ परपौरवतन्तवाः
सम्बोधनम्परपौरवतन्तव परपौरवतन्तवौ परपौरवतन्तवाः
द्वितीयापरपौरवतन्तवम् परपौरवतन्तवौ परपौरवतन्तवान्
तृतीयापरपौरवतन्तवेन परपौरवतन्तवाभ्याम् परपौरवतन्तवैः परपौरवतन्तवेभिः
चतुर्थीपरपौरवतन्तवाय परपौरवतन्तवाभ्याम् परपौरवतन्तवेभ्यः
पञ्चमीपरपौरवतन्तवात् परपौरवतन्तवाभ्याम् परपौरवतन्तवेभ्यः
षष्ठीपरपौरवतन्तवस्य परपौरवतन्तवयोः परपौरवतन्तवानाम्
सप्तमीपरपौरवतन्तवे परपौरवतन्तवयोः परपौरवतन्तवेषु

समास परपौरवतन्तव

अव्यय ॰परपौरवतन्तवम् ॰परपौरवतन्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria