सुबन्तावली ?परमरहस्योपदेशसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमापरमरहस्योपदेशसङ्ग्रहः परमरहस्योपदेशसङ्ग्रहौ परमरहस्योपदेशसङ्ग्रहाः
सम्बोधनम्परमरहस्योपदेशसङ्ग्रह परमरहस्योपदेशसङ्ग्रहौ परमरहस्योपदेशसङ्ग्रहाः
द्वितीयापरमरहस्योपदेशसङ्ग्रहम् परमरहस्योपदेशसङ्ग्रहौ परमरहस्योपदेशसङ्ग्रहान्
तृतीयापरमरहस्योपदेशसङ्ग्रहेण परमरहस्योपदेशसङ्ग्रहाभ्याम् परमरहस्योपदेशसङ्ग्रहैः परमरहस्योपदेशसङ्ग्रहेभिः
चतुर्थीपरमरहस्योपदेशसङ्ग्रहाय परमरहस्योपदेशसङ्ग्रहाभ्याम् परमरहस्योपदेशसङ्ग्रहेभ्यः
पञ्चमीपरमरहस्योपदेशसङ्ग्रहात् परमरहस्योपदेशसङ्ग्रहाभ्याम् परमरहस्योपदेशसङ्ग्रहेभ्यः
षष्ठीपरमरहस्योपदेशसङ्ग्रहस्य परमरहस्योपदेशसङ्ग्रहयोः परमरहस्योपदेशसङ्ग्रहाणाम्
सप्तमीपरमरहस्योपदेशसङ्ग्रहे परमरहस्योपदेशसङ्ग्रहयोः परमरहस्योपदेशसङ्ग्रहेषु

समास परमरहस्योपदेशसङ्ग्रह

अव्यय ॰परमरहस्योपदेशसङ्ग्रहम् ॰परमरहस्योपदेशसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria