सुबन्तावली ?परमहंसोपनिषधृदय

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमहंसोपनिषधृदयम् परमहंसोपनिषधृदये परमहंसोपनिषधृदयानि
सम्बोधनम्परमहंसोपनिषधृदय परमहंसोपनिषधृदये परमहंसोपनिषधृदयानि
द्वितीयापरमहंसोपनिषधृदयम् परमहंसोपनिषधृदये परमहंसोपनिषधृदयानि
तृतीयापरमहंसोपनिषधृदयेन परमहंसोपनिषधृदयाभ्याम् परमहंसोपनिषधृदयैः
चतुर्थीपरमहंसोपनिषधृदयाय परमहंसोपनिषधृदयाभ्याम् परमहंसोपनिषधृदयेभ्यः
पञ्चमीपरमहंसोपनिषधृदयात् परमहंसोपनिषधृदयाभ्याम् परमहंसोपनिषधृदयेभ्यः
षष्ठीपरमहंसोपनिषधृदयस्य परमहंसोपनिषधृदययोः परमहंसोपनिषधृदयानाम्
सप्तमीपरमहंसोपनिषधृदये परमहंसोपनिषधृदययोः परमहंसोपनिषधृदयेषु

समास परमहंसोपनिषधृदय

अव्यय ॰परमहंसोपनिषधृदयम् ॰परमहंसोपनिषधृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria