Declension table of ?paramahaṃsā

Deva

FeminineSingularDualPlural
Nominativeparamahaṃsā paramahaṃse paramahaṃsāḥ
Vocativeparamahaṃse paramahaṃse paramahaṃsāḥ
Accusativeparamahaṃsām paramahaṃse paramahaṃsāḥ
Instrumentalparamahaṃsayā paramahaṃsābhyām paramahaṃsābhiḥ
Dativeparamahaṃsāyai paramahaṃsābhyām paramahaṃsābhyaḥ
Ablativeparamahaṃsāyāḥ paramahaṃsābhyām paramahaṃsābhyaḥ
Genitiveparamahaṃsāyāḥ paramahaṃsayoḥ paramahaṃsānām
Locativeparamahaṃsāyām paramahaṃsayoḥ paramahaṃsāsu

Adverb -paramahaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria