Declension table of ?paradeśinī

Deva

FeminineSingularDualPlural
Nominativeparadeśinī paradeśinyau paradeśinyaḥ
Vocativeparadeśini paradeśinyau paradeśinyaḥ
Accusativeparadeśinīm paradeśinyau paradeśinīḥ
Instrumentalparadeśinyā paradeśinībhyām paradeśinībhiḥ
Dativeparadeśinyai paradeśinībhyām paradeśinībhyaḥ
Ablativeparadeśinyāḥ paradeśinībhyām paradeśinībhyaḥ
Genitiveparadeśinyāḥ paradeśinyoḥ paradeśinīnām
Locativeparadeśinyām paradeśinyoḥ paradeśinīṣu

Compound paradeśini - paradeśinī -

Adverb -paradeśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria