Declension table of ?parāyaṇā

Deva

FeminineSingularDualPlural
Nominativeparāyaṇā parāyaṇe parāyaṇāḥ
Vocativeparāyaṇe parāyaṇe parāyaṇāḥ
Accusativeparāyaṇām parāyaṇe parāyaṇāḥ
Instrumentalparāyaṇayā parāyaṇābhyām parāyaṇābhiḥ
Dativeparāyaṇāyai parāyaṇābhyām parāyaṇābhyaḥ
Ablativeparāyaṇāyāḥ parāyaṇābhyām parāyaṇābhyaḥ
Genitiveparāyaṇāyāḥ parāyaṇayoḥ parāyaṇānām
Locativeparāyaṇāyām parāyaṇayoḥ parāyaṇāsu

Adverb -parāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria