Declension table of ?papraiṇvas

Deva

NeuterSingularDualPlural
Nominativepapraiṇvat papraiṇuṣī papraiṇvāṃsi
Vocativepapraiṇvat papraiṇuṣī papraiṇvāṃsi
Accusativepapraiṇvat papraiṇuṣī papraiṇvāṃsi
Instrumentalpapraiṇuṣā papraiṇvadbhyām papraiṇvadbhiḥ
Dativepapraiṇuṣe papraiṇvadbhyām papraiṇvadbhyaḥ
Ablativepapraiṇuṣaḥ papraiṇvadbhyām papraiṇvadbhyaḥ
Genitivepapraiṇuṣaḥ papraiṇuṣoḥ papraiṇuṣām
Locativepapraiṇuṣi papraiṇuṣoḥ papraiṇvatsu

Compound papraiṇvat -

Adverb -papraiṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria