Declension table of ?paplabuṣī

Deva

FeminineSingularDualPlural
Nominativepaplabuṣī paplabuṣyau paplabuṣyaḥ
Vocativepaplabuṣi paplabuṣyau paplabuṣyaḥ
Accusativepaplabuṣīm paplabuṣyau paplabuṣīḥ
Instrumentalpaplabuṣyā paplabuṣībhyām paplabuṣībhiḥ
Dativepaplabuṣyai paplabuṣībhyām paplabuṣībhyaḥ
Ablativepaplabuṣyāḥ paplabuṣībhyām paplabuṣībhyaḥ
Genitivepaplabuṣyāḥ paplabuṣyoḥ paplabuṣīṇām
Locativepaplabuṣyām paplabuṣyoḥ paplabuṣīṣu

Compound paplabuṣi - paplabuṣī -

Adverb -paplabuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria