Declension table of ?paplabāna

Deva

NeuterSingularDualPlural
Nominativepaplabānam paplabāne paplabānāni
Vocativepaplabāna paplabāne paplabānāni
Accusativepaplabānam paplabāne paplabānāni
Instrumentalpaplabānena paplabānābhyām paplabānaiḥ
Dativepaplabānāya paplabānābhyām paplabānebhyaḥ
Ablativepaplabānāt paplabānābhyām paplabānebhyaḥ
Genitivepaplabānasya paplabānayoḥ paplabānānām
Locativepaplabāne paplabānayoḥ paplabāneṣu

Compound paplabāna -

Adverb -paplabānam -paplabānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria