Declension table of ?paplabāna

Deva

MasculineSingularDualPlural
Nominativepaplabānaḥ paplabānau paplabānāḥ
Vocativepaplabāna paplabānau paplabānāḥ
Accusativepaplabānam paplabānau paplabānān
Instrumentalpaplabānena paplabānābhyām paplabānaiḥ paplabānebhiḥ
Dativepaplabānāya paplabānābhyām paplabānebhyaḥ
Ablativepaplabānāt paplabānābhyām paplabānebhyaḥ
Genitivepaplabānasya paplabānayoḥ paplabānānām
Locativepaplabāne paplabānayoḥ paplabāneṣu

Compound paplabāna -

Adverb -paplabānam -paplabānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria