सुबन्तावली ?पफकनरक

Roma

पुमान्एकद्विबहु
प्रथमापफकनरकः पफकनरकौ पफकनरकाः
सम्बोधनम्पफकनरक पफकनरकौ पफकनरकाः
द्वितीयापफकनरकम् पफकनरकौ पफकनरकान्
तृतीयापफकनरकेण पफकनरकाभ्याम् पफकनरकैः पफकनरकेभिः
चतुर्थीपफकनरकाय पफकनरकाभ्याम् पफकनरकेभ्यः
पञ्चमीपफकनरकात् पफकनरकाभ्याम् पफकनरकेभ्यः
षष्ठीपफकनरकस्य पफकनरकयोः पफकनरकाणाम्
सप्तमीपफकनरके पफकनरकयोः पफकनरकेषु

समास पफकनरक

अव्यय ॰पफकनरकम् ॰पफकनरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria